B 332-25 Pallīpatanaphala

Template:IP

Manuscript culture infobox

Filmed in: B 332/25
Title: Pallīpatanaphala
Dimensions: 14.5 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5823
Remarks:


Reel No. B 332/25

Inventory No. 42459

Title Palliśarakṛtho(!)pavanārohaṇaphala

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material indian paper

State

Size 14.5 x 8.5 cm

Binding Hole

Folios 3

Lines per Folio 8

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 5/5823

Manuscript Features

Excerpts

Beginning

ataḥ para pravakṣāmi śrṇṇu śaunaka tatvataḥ ||
paliḥ patanacaiva saraṭasyaparohaṇaṃ || 1 ||

pratichosaṃprāpti dvitiyā rājya dāyini ||
trutiyā(!) sukhadācaiva caturthi roga meva ca ||

paṃcamicaiva saptamyāṃ ṣaṣṭā vyādhi dhanāgame ||
aṣṭamyāṃ navamyāṃcaiva daśamyāṃ maraṇaṃ dhruvaṃ || 3 ||

yekādaśyāṃ putralābho dvādaśyāṃ sarvasaṃpadā ||
trayodaśyāṃ dhanādhyakṣo ratnanāśo caturdaśi || 4 || (fol. 1r1–7)

End

aṣṭamaschite kṛrayute bhadrāvai dhṛti varjayet ||
dunimite pretiyojaṃ viphalaṃ jāyate dhruvaṃ || 23 ||

duṣṭa cedati duṣṭasyā śubhaṃcaiva śubhaṃ bhavet ||
sadhyo dāna vijāniyā māsa sadakṣIṇā || 24 ||

yathā śakyatu hiraṇyaṃ vrāhmaṇebhyo nivedayet ||
paṃcagaṇyapraśaitvā(!) bhavechātiśubhamāpnoti manavaḥ || 25 || (fol. 3r8–3v5)

Colophon

īti śri śaunakoktaṃ pallisarakṛtho(!) pavanārohaṇaṃ phala samāpta || 6 ||    || 6 ||    || 6 || (fol. 3v6–7)

Microfilm Details

Reel No. B 332/25

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 7-11-2004