B 332-25 Pallīpatanaphala
Manuscript culture infobox
Filmed in: B 332/25
Title: Pallīpatanaphala
Dimensions: 14.5 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5823
Remarks:
Reel No. B 332/25
Inventory No. 42459
Title Palliśarakṛtho(!)pavanārohaṇaphala
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Devanagari
Material indian paper
State
Size 14.5 x 8.5 cm
Binding Hole
Folios 3
Lines per Folio 8
Foliation numbers in both margins of the verso
Place of Deposit NAK
Accession No. 5/5823
Manuscript Features
Excerpts
Beginning
ataḥ para pravakṣāmi śrṇṇu śaunaka tatvataḥ ||
paliḥ patanacaiva saraṭasyaparohaṇaṃ || 1 ||
pratichosaṃprāpti dvitiyā rājya dāyini ||
trutiyā(!) sukhadācaiva caturthi roga meva ca ||
paṃcamicaiva saptamyāṃ ṣaṣṭā vyādhi dhanāgame ||
aṣṭamyāṃ navamyāṃcaiva daśamyāṃ maraṇaṃ dhruvaṃ || 3 ||
yekādaśyāṃ putralābho dvādaśyāṃ sarvasaṃpadā ||
trayodaśyāṃ dhanādhyakṣo ratnanāśo caturdaśi || 4 || (fol. 1r1–7)
End
aṣṭamaschite kṛrayute bhadrāvai dhṛti varjayet ||
dunimite pretiyojaṃ viphalaṃ jāyate dhruvaṃ || 23 ||
duṣṭa cedati duṣṭasyā śubhaṃcaiva śubhaṃ bhavet ||
sadhyo dāna vijāniyā māsa sadakṣIṇā || 24 ||
yathā śakyatu hiraṇyaṃ vrāhmaṇebhyo nivedayet ||
paṃcagaṇyapraśaitvā(!) bhavechātiśubhamāpnoti manavaḥ || 25 || (fol. 3r8–3v5)
Colophon
īti śri śaunakoktaṃ pallisarakṛtho(!) pavanārohaṇaṃ phala samāpta || 6 || || 6 || || 6 || (fol. 3v6–7)
Microfilm Details
Reel No. B 332/25
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 7-11-2004